॥ कुज्जिकास्त्रोत्रम्॥

॥ कुज्जिकास्त्रोत्रम्‌ ॥

श्रॄणु देवी प्रवक्षामि कुन्जिकास्तॊत्रमुत्तमम्।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्‌॥१॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सुक्तं नापि ध्यानं च न न्यासो न च वार्चनम्‌ ॥२॥

कुन्जिकापाठमात्रेण दुर्गापाठफलं लभेत्‌ ।
अति गुह्यतरं देवी देवानामापि दुर्लभम्‌ ॥३॥

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वती ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌ ।
पाठमात्रेण संसिध्दयेत्‌ कुन्जिकास्तोत्रमुत्तमम् ॥

॥ अथ मन्त्रः ॥

ॐ ऎं ह्रीं क्लीं चामुण्डायै विच्चे ॥
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऎं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट्‌ स्वाहा ॥

॥ इति मंत्रः ॥

नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनी ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनी ॥१॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ॥ २॥
जाग्रतं हि महादेवि जपं सिध्दं कुरुष्व में ।
ऎंकारी सृष्टिरुपायै ह्रींकारी प्रतिपालिका ॥३॥
क्लींकारी कामरुपिण्यैं बीजरुपे नमोस्तुते ।
चामुण्डा चण्डघाती च यैकारी वरदायिनी ॥४॥
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररुपिणि॥५॥
धीं धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं करु ॥६॥
हुं हुं हुकार रुपिण्यै जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥७॥
अं कं चं टं तं पं यं शं वीं दुं ऎं वीं हं क्षं ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ।
पां पीं पूं पार्वती पूर्णा खां खीं खू खेचरी तथा ॥८॥
सां सीं सूं सप्तशतीदेव्या मन्त्रसिध्दिं कुरुष्व मे ।
इदं तु कुन्जिकास्त्रोत्रं मन्त्रजागर्तिहेतवे ।
अभक्तै नैव दातव्यं गोपितं रक्षं पार्वति ।
यस्तु कुन्जिकया देवि हीनां सप्तशतीं पठेत्‌।
न तस्य जायते सिध्दिररण्ये रोदनं यथा ।

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुन्जिकास्त्रोत्रं चंडिकार्पणमस्तु॥